E 1774-3(114) Mahāmeghanirnādavijṛmbhitasuraketunāmadhāraṇī

Manuscript culture infobox

Filmed in: E 1774/3
Title: Mahāmeghanirnādavijṛmbhit[ā]suraketunāmadhāraṇī
Dimensions: 27.6 x 8.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dhāraṇī
Date:
Acc No.:
Remarks:


Reel No. E 1774-3

Title Mahāmeghanirnādavijṛmbhitasuraketunāmadhāraṇī

Subject Bauddha; Dhāraṇī

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 27.6 x 8.2 cm

Folios 7 (fol. 216r1‒222r4)

Lines per Folio 6

Foliation figures in the middle right-hand margins of the verso

Owner / Deliverer Dharmaratnavajradharya (Kathmandu)

Accession No. E 34242

Manuscript Features

Excerpts

«Beginning:»

❖ oṃ namo cinye(!)sāgarebhyaḥ sarvvasamyaksaṃbuddhebhyaḥ || evam mayā śrutam ekasmin samaye bhagavān naṃdopanandanāgarājabhavane viharati sma || śrīmaṇiratnagarbbhe mahāmeghamaṇḍalakūṭāgāre mahatā bhikṣusaṃghena sārddhaṃ mahatā ca bodhisatvasaṃghena sārddhaṃ mahatā ca nāgarājagaṇena sārddhaṃ ||

(fol. 216r1‒3)


«End:»

meghavāhini ḍhaka 2 ḍuḍumbe ghaṇa 2 sikhi sikhini kana 2 gaṇa 2 mahānāgagaṇe nirātrāṇyupaja(na)tkārī mahānāgahṛdaya | ghūma ghūma ghūmmāpaya ghūmāya stokajāṃgaribhujaṅgame vikaṭaghorarūpavisphar(jjana) vijṛmbhane ā(vā)hayāmi sarvanāgānāṃ sarvabuddhādhiṣṭhānena sarvatpradhva(!) tathāgatasatyena maitracittena pravarṣete(!) ha jaṃbudvīpe svāhā || namaḥ sa(rva)buddhebhyaḥ sidhyantu mantrapadāni svāhā ||

(fol. 221v6‒222r3)


«Colophon:»

|| āryyamahāmeghanirnnādavijṛmbhitasurakerunāmadhāraṇī sarvabuddhabhāṣita(!) samāptā || || ye dharmmā || śubham astu likhitasya || ||

(fol. 222r3‒4)

Microfilm Details

Reel No. E 1774-3

Date of Filming 08-03-1985

Exposures 213

Used Copy Berlin

Type of Film negative

Catalogued by AN

Date 04-03-2013