E 1774-3(114) Mahāmeghanirnādavijṛmbhitasuraketunāmadhāraṇī
Manuscript culture infobox
Filmed in: E 1774/3
Title: Mahāmeghanirnādavijṛmbhit[ā]suraketunāmadhāraṇī
Dimensions: 27.6 x 8.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dhāraṇī
Date:
Acc No.:
Remarks:
Reel No. E 1774-3
Title Mahāmeghanirnādavijṛmbhitasuraketunāmadhāraṇī
Subject Bauddha; Dhāraṇī
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 27.6 x 8.2 cm
Folios 7 (fol. 216r1‒222r4)
Lines per Folio 6
Foliation figures in the middle right-hand margins of the verso
Owner / Deliverer Dharmaratnavajradharya (Kathmandu)
Accession No. E 34242
Manuscript Features
Excerpts
«Beginning:»
❖ oṃ namo cinye(!)sāgarebhyaḥ sarvvasamyaksaṃbuddhebhyaḥ || evam mayā śrutam ekasmin samaye bhagavān naṃdopanandanāgarājabhavane viharati sma || śrīmaṇiratnagarbbhe mahāmeghamaṇḍalakūṭāgāre mahatā bhikṣusaṃghena sārddhaṃ mahatā ca bodhisatvasaṃghena sārddhaṃ mahatā ca nāgarājagaṇena sārddhaṃ ||
(fol. 216r1‒3)
«End:»
meghavāhini ḍhaka 2 ḍuḍumbe ghaṇa 2 sikhi sikhini kana 2 gaṇa 2 mahānāgagaṇe nirātrāṇyupaja(na)tkārī mahānāgahṛdaya | ghūma ghūma ghūmmāpaya ghūmāya stokajāṃgaribhujaṅgame vikaṭaghorarūpavisphar(jjana) vijṛmbhane ā(vā)hayāmi sarvanāgānāṃ sarvabuddhādhiṣṭhānena sarvatpradhva(!) tathāgatasatyena maitracittena pravarṣete(!) ha jaṃbudvīpe svāhā || namaḥ sa(rva)buddhebhyaḥ sidhyantu mantrapadāni svāhā ||
(fol. 221v6‒222r3)
«Colophon:»
|| āryyamahāmeghanirnnādavijṛmbhitasurakerunāmadhāraṇī sarvabuddhabhāṣita(!) samāptā || || ye dharmmā || śubham astu likhitasya || ||
(fol. 222r3‒4)
Microfilm Details
Reel No. E 1774-3
Date of Filming 08-03-1985
Exposures 213
Used Copy Berlin
Type of Film negative
Catalogued by AN
Date 04-03-2013